1.
Q. * 'रूच्यर्थानां प्रीयमाणः' सूत्र से रूच् धातु के योग में जो विभक्ति प्रयुक्त होती है, वह है -
2.
Q. बालकः....................... बिभेति। रिक्तस्थानं पूरयत
3.
Q. गोविन्दः शिरसा खल्वाटः । इत्यत्र रेखाङ्कितपदे कारणं स्पष्टयतः
4.
Q.संस्कृते कति कारकाणि भवन्ति ?
5.
Q.- द्वितीया विभक्तिः कस्मिन् पदे अस्ति ?
6.
Q. 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी' वाक्य में उद्योगिनं पद में कौन- सी विभक्ति है?
7.
Q. 'अकथितं च' सूत्र के अन्तर्गत कितनी द्वि-कर्मक धातुएँ है?
8.
Q. 'अभितः' के योग में विभक्ति प्रयुक्त होती है -
9.
Q. निम्न में से कारक नहीं है-
10.
Q. "सः पादेन खञ्जः अस्ति।" वाक्य में पादेन पद में तृतीया विभक्ति का विधायक सूत्र है-
11.
Q.चौराद बिभेति' वाक्य में चौराद पद पञ्चमी विभक्ति का विधायक सूत्र है-
12.
Q. सः.............. बधिरः । अत्र रिक्तस्थाने शुद्धरूपं भविष्यति
13.
Q. 'कर्मणि' किं भवति ?
14.
Q. कारकों की संख्या है-
15.
Q. 'अधिशीङ्स्थासां कर्म' सूत्र संबंधित है- .
16.
Q. निम्नांकित में से कौन द्विकर्मक धातु नहीं है?
17.
Q. "ग्रामस्य निकटं गहनवनमस्ति, तत्र निवसन्ति ते लुण्ठकाः।" अस्मिन् वाक्ये प्रवृत्तं सूत्रमस्ति -.
18.
Q. नुवसति वैकुण्ठं हरिः 'उदाहरणेऽस्मिन् कस्य सूत्रस्य उपयोगिता भवति ?
19.
Q. 'भीत्रार्थानां भयहेतुः 'सूत्र का उदाहरण वाक्य है
20.
Q. 'सम्बोधन' में विभक्ति होती है-
21.
Q.'निकषा' इत्यस्य योगे का विभक्तिः भवति ?
22.
Q. रामः मूर्खेण ईष्र्य्यति। रेखाङ्कितपदे शुद्धरूपं भविष्यति-
23.
Q. सीता जनकं सह विद्यालयं गच्छति। रेखाङ्कितपदे शुद्धरूपमस्ति
24.
Q. 'हरये रोचते भक्तिः' वाक्य में 'हरये' पद में विभक्ति है -
25.
Q.'ब्रह्मचारी (काष्ठपीते) अधिशेते' रेखाङ्कित्तपदस्य शुद्धरूपम् अस्ति-
26.
Q. "अरण्ये गतः, वृक्षे स्थितः अपि चोरं दृष्ट्वा व्याघ्घ्रात् बिभेति।" अस्मिन् वाक्ये कस्य कारकसूत्रस्य प्रवृत्तिरस्ति ?
27.
Q. परिमाण मात्र में कौन-सी विभक्ति होती है?
28.
Q. 'अन्तरा' के योग में विभक्ति होती है-
29.
Q . 'निकषा' इत्यस्य योगे का विभक्तिः भवति ?
30.
Q.'रुच्' धातोः योगे कारकं भवति-
31.
Q 'अक्ष्णा काणः' इसमें 'अक्ष्णा' शब्द के साथ तृतीया विभक्ति इस सूत्र से प्रयुक्त है: *