Q. 'स्नानम्' इत्यत्र कः प्रत्ययः?
Q.'व्याकरणम्' इत्यत्र कः प्रत्ययः ?
Q. 'अनुद्धताः' इत्यत्र कः प्रत्ययः?
Q. 'कर्तुम्' इत्यत्र कः प्रत्ययः वर्तते ?
Q.'पुरस्कृताः' इत्यत्र कः प्रत्ययः प्रयुक्तः?
Q. 'धृ' धातु में क्तिन् प्रत्यय का योग करने पर रूप बनता है-
Q. 'कारकः' में यदि प्रकृति है 'कृ' ,तो प्रत्यय है-
Q 'चाहिये' अर्थ में कौन-सा प्रत्यय प्रयुक्त होता है?
Q 'नयनम्' में प्रयुक्त प्रकृति एवं प्रत्यय है-
Q. 'धृत्वा' इत्यत्र कः प्रत्यय प्रयुक्तः?
Q.पवित्रतमा इत्यत्र कः प्रत्ययः?
Q. 'निर्मितवान्' इत्यत्र कः प्रत्ययः ? |
Q.'विकृतम्' इत्यत्र कः प्रत्यय ?
Q. 'स्थितः' इत्यत्र कः प्रत्ययः वर्तते ?
Q. 'प्रच्छन्नम्' अत्र कः प्रत्ययः प्रयुक्तः?
Q. 'धा' धातु से 'क्त्वा' प्रत्यय का योग होकर शब्द बनता है-
Q. 'सेव्' धातु में 'शानच्' प्रत्यय लगाने पर रूप बनता है-