Q.अव्यानां निर्माण धातुयोगे प्रत्ययः भवति-
Q.'मयूरः मेघं दृष्ट्वा नृत्यति' वाक्येऽस्मिन् प्रत्यय प्रयोगः विहितः
Q. अपत्यार्थे प्रत्ययो भवति-
Q. "संजातः" इत्यत्र कः प्रत्ययः?
Q. 'कृतवन्तः' इत्यत्र कः प्रत्ययः ?
Q. 'विहाय' इत्यत्र कः प्रत्ययः?
Q. 'विभिन्नता' इति पदे कः प्रत्ययः?
Q. "उपगताम्" इत्यत्र कः प्रत्ययः?
Q. 'प्रभावितः' इत्यत्र कः प्रत्ययः?
Q. 'कृत्वा' अत्र धातुः प्रत्ययश्च स्तः -
Q. 'आगत्य' इत्यत्र प्रत्ययः विद्यते -
Q. 'हरन्ती' इत्यत्र कः प्रत्ययः ?
Q.'क्त' प्रत्यय की संज्ञा है |
Q. 'परीक्ष्य' इत्यस्मिन् पदे प्रकृति-प्रत्ययं पृथक् कुरुत-
Q. "क्लिष्टम्" इत्यत्र कः प्रत्ययः?
Q. "विद्यावन्तः" इत्यत्र कः प्रत्ययः? -
Q. 'गतिः' इत्यत्र कः प्रत्ययः ?
Q. मेलासमितिपक्षतः इत्यत्र प्रत्ययः विद्यते -
Q. 'दर्शनीया' इत्यत्र कः प्रत्ययः? -
Q. 'निर्मातुम्' इत्यस्मिन् पदे प्रत्ययः अस्ति-
Q. 'त्यक्तवान्' इत्यत्र प्रत्ययः अस्तिः -
Q. 'करणीयः' इत्यत्र कः प्रत्ययः?
Q. 'प्रसन्न' अत्र कः प्रत्ययः प्रयुक्तः ?
Q. 'नीतिः' शब्द में प्रयुक्त प्रत्यय है-
Q. 'पक्वम्' इस कृदन्त पद में प्रत्यय है-
Q. 'बालिका' इस पद में प्रत्यय है |
Q. 'धावकः' इति कृदन्तरूपे कः प्रत्ययः स्यात्?
Q. 'वच्' धातोः तुमुन् प्रत्यये कृते कृदन्तरूपं स्यात्-
Q. 'रामो वनं गतवान्' इत्यत्र रेखांकिते कः प्रत्ययः स्यात्?
Q. अधि + इङ् धातेः घञ् प्रत्यये कृते कृदन्तरूपं स्यात्-
Q. लघु ईयसुन् इति प्रत्ययान्ते स्त्रीलिंगरूपे अधोक्तं रूपं स्यात्-
Q. 'पालयन्' इत्यत्र कः प्रत्ययः ?
Q. 'वक्तुम्' इत्यत्र कः प्रत्ययः?