1.
Q. 'रमा' इति पदे कः प्रत्ययः?
2.
Q. 'महत्त्वम्' इत्यत्र कः प्रत्ययः? ।
3.
Q. 'प्रसार्य' इत्यत्र कः प्रत्ययः?
4.
Q. 'वृद्धिमती' पदेऽस्मिन् प्रत्ययः कः?
5.
Q. अधोलिखितेषु कस्मिन् पदे 'क्त' प्रत्ययस्य प्रयोगः न कृतः-
6.
Q. 'क्षम् + क्तिन्' योगे शब्दः निर्मीयते-
7.
Q.'विचिन्त्य' इत्यत्र धातोः कः प्रत्ययः ?
8.
Q. "प्रियवादिनी" इत्यत्र प्रत्ययः कः?
9.
Q. 'शयनम्' पदे प्रकृतिप्रत्ययौ स्तः
10.
Q. 'स्मृतिः' इत्यत्र कः प्रत्ययः?
11.
Q."भिन्ना" इत्यत्र कौ प्रकृतिप्रत्ययौ ?
12.
Q. 'भोक्तुम्' में प्रयुक्त प्रकृति एवं प्रत्यय है -
13.
Q. 'श्रीमत्' शब्दे प्रकृतिप्रत्ययौ स्तः
14.
Q. 'शानच्' प्रत्ययस्य प्रयोगः भवति
15.
Q. 'गच्छन्' इत्यत्र प्रत्ययं निर्दिशतु।
16.
Q.'छिद् धातोः' 'क्त' प्रत्ययान्तं रूपं किं भवति ?
17.
Q. 'ल्यप्' प्रत्ययः कस्मिन् पदे प्रयुक्त ?