All Competition Exam

All Competition Exam

प्रत्यय संस्कृत भाग द

प्रत्यय संस्कृत भाग द

1. 
Q. 'रमा' इति पदे कः प्रत्ययः?

2. 
Q. 'महत्त्वम्' इत्यत्र कः प्रत्ययः? ।

3. 
Q. 'प्रसार्य' इत्यत्र कः प्रत्ययः?

4. 
Q. 'वृद्धिमती' पदेऽस्मिन् प्रत्ययः कः?

5. 
Q. अधोलिखितेषु कस्मिन् पदे 'क्त' प्रत्ययस्य प्रयोगः न कृतः-

6. 
Q. 'क्षम् + क्तिन्' योगे शब्दः निर्मीयते-

7. 
Q.'विचिन्त्य' इत्यत्र धातोः कः प्रत्ययः ?

8. 
Q. "प्रियवादिनी" इत्यत्र प्रत्ययः कः?

9. 
Q. 'शयनम्' पदे प्रकृतिप्रत्ययौ स्तः

10. 
Q. 'स्मृतिः' इत्यत्र कः प्रत्ययः?

11. 
Q."भिन्ना" इत्यत्र कौ प्रकृतिप्रत्ययौ ?

12. 
Q. 'भोक्तुम्' में प्रयुक्त प्रकृति एवं प्रत्यय है -

13. 
Q. 'श्रीमत्' शब्दे प्रकृतिप्रत्ययौ स्तः

14. 
Q. 'शानच्' प्रत्ययस्य प्रयोगः भवति

15. 
Q. 'गच्छन्' इत्यत्र प्रत्ययं निर्दिशतु।

16. 
Q.'छिद् धातोः' 'क्त' प्रत्ययान्तं रूपं किं भवति ?

17. 
Q. 'ल्यप्' प्रत्ययः कस्मिन् पदे प्रयुक्त ?

17

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to Top