Welcome to your विशेषण विशेष्य भाग 2
यदि विशेष्य पदे पुल्लिंगम् , तर्हि विशेषणपदे...….........!
पंच, त्रयः , नव, एक इत्यादि विशेषणानि सन्ति
उत्तमानां छात्राणां कृते अतिथयः पुरस्कारान् दास्यन्ति। अस्मिन् वाक्ये विशेष्यपदं किमस्ति
नीलोत्पलम् इत्यत्र विशेषणपदम् अस्ति
अयम् बालकः पुस्तकं पठति । इत्यस्मिन् वाक्ये विशेषणपदं अस्ति
बालकाय स्वादिष्टानि मोदकानि रोचन्ते । इत्यस्मिन् वाक्ये विशेषणपदं किम्
कृष्णः काकः वाक्यांशे विशेषण पदं किम्
न्यूनम् , अधिकम्, परिमित ,योजनम् इत्यादि विशेषणानि सन्ति
उद्याने सुन्दराणि पुष्पाणि सन्ति। वाक्ये विशेषण पदं किम्
निपुणः अध्यापकः पाठं पाठयति। अत्र विशेष्य पदं किमस्ति?
श्वेत: , कृष्णः , सुन्दरः , उत्तमः , इत्यादि विशेषणानि सन्ति
संज्ञा सर्वनामशब्दानां विशेषतावाचक पदानि उच्यन्ते ।