Welcome to your विशेष्य- विशेषण
" सर्वदा सत्यम् वच: वक्तव्यम् " इत्यस्मिन् वाक्ये विशेष्य पदों किम्
'सम्पूर्णम् आपन्मूलकमिदं मद्यपानं त्यजन्तु' वाक्ये विशेष्यपदं किम्
'भारतस्य गौरवं सर्वप्राचीनं वर्त्तते।' अस्मिन् वाक्ये विशेषणपदं विद्यते -
'सर्वेषां भारतीयानाम्' इत्यत्र रेखांकित पदं किम्। (रेखांकित पदं "भारतीयानाम्"))
वैदेशिकाःश अपि चकिताः भवन्ति'। इत्यस्मिन् वाक्ये विशेष्यपदम् अस्ति-
वीराणां सुदीर्घा परम्परा विद्यते -इत्यस्मिन वाक्ये विशेष्य पदम् किम्
'भवाच्छेदस्त्र्यम्बकपादपांसव: ' में 'भवाच्छेद : ' किसका विशेषण है
'इदं नगरं भारतस्य पेरिसनाम्ना प्रसिद्धम् ' इति वाक्येन विशेषणपदं किम्?
तदा तु विचित्रा जगतः गतिः स्यात् । अस्मिन् वाक्ये विशेषणपदम् किम्
'श्रवणकुमारः आज्ञाकारी पुत्रःआसीत्' अत्र विशेषणं अस्ति
'शिलासु कृष्णासु न ते हि मृग्याः' इत्यत्र विशेषणपदम् किम्
गणमान्याः राजनायिकाः सम्मिलिताः भवन्ति। अस्मिन् वाक्ये विशेष्यपदं अस्ति
'बृहत्तमं पुस्तकालयम् ' अत्र पुस्तकालयं इति किम् ?
'शरत् -प्रसन्नं सलिलं चकास्ति ' इत्यत्र विशेष्य पदों किम्
'तत्र एक श्रेष्ठः भैरवानन्दः नाम योगी निवसति स्म।' अत्र वाक्ये विशेषयपदं किम्?