Q. 'गुरुषु' शब्दरूपमस्ति -
Q. 'मातृशक्तेः' इत्यत्र का विभक्तिः ?
Q."स्थापत्यदृष्टया विश्वप्रसिद्धं रणकपुरजैनमन्दिरं विद्यते"। अत्र रेखांकितपदे वचनम् अस्ति -
Q. 'धेनु' शब्दस्य षष्ठी एकवचनरूपमस्ति -
Q. पति + ङे इति प्रत्यये शब्दरूपं स्यात्-
Q. 'वर्त्मनि' इत्यस्य मूलशब्दः अस्ति-
Q. नदीभ्यः गङ्गा श्रेष्ठा इत्यत्र रेखाङ्कितं पदं संशोधयत ।
Q. 'तदा प्रायशः जनानां मनसि' इत्यत्र बहुवचनान्तं पदं किम् ?
Q. मातृ शब्द का तृतीया विभक्ति एकवचन में रूप होता है-
Q.'महीभुजो' इति पदे का विभक्तिः ?
Q. 'भवता' इत्यत्र का विभक्तिः अस्ति-
Q. 'नदीः 'शब्द रूप में प्रयुक्त वचन है-
Q. 'जनपदे' इत्यत्र का विभक्तिः ?
Q.'युद्धाय' इत्यत्र का विभक्तिः ?
Q. "राजानः" इत्यत्र का विभक्तिः?
Q.'पिता' रूप का मूल शब्द है-
Q. 'नदी शब्द का सप्तमी, एकवचन रूप है-
Q. 'भवता' इत्यत्र का विभक्तिः अस्ति-
Q. 'मात्रायाम्' इत्यत्र का विभक्तिः?
Q.'पितृ' शब्द का द्वितीया, एकवचन रूप है-
Q.'सखि' शब्दस्य सप्तमी एकवचन-रूपमस्ति -
Q. 'ज्ञानेन' इत्यस्मिन् पदे का विभक्तिः?
Q. 'सभायाम्' इत्यत्र का विभक्तिः ?
Q. 'धेनु' शब्दस्य चतुर्थी-एकवचने रूपं स्यात्-
Q.अधोलिखितेषु एकवचनस्य रूपमस्ति-
Q.'पार्थिवेन' इत्यत्र का विभक्तिः?
Q. 'हरि' शब्दस्य सप्तमी एकवचने रूपमस्ति-
Q. 'शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्।' अस्मिन् वाक्ये बहुवचनान्तं पदं किम् अस्ति?
Q. 'जगतः' इत्यत्र का विभक्तिः?
Q. 'वारि' शब्दस्य द्वितीया - बहुवचनरूपं स्यात्
Q.अधोलिखितेषु तृतीया बहुवचनान्त रूपमस्ति-
Q.आत्मनः पवित्रार्थं स्त्रानं कुर्वन्ति। रेखाङ्कितपदे विभक्तिरस्ति-
Q.'हरि' शब्दस्य षष्ठी बहुवचने रूपमस्ति-
Q.राज्ञि /राजनि इत्येतौ पदरूपौ स्तः -
Q. 'धनहीनजीवनात्' इत्यत्र का विभक्तिः?