Q. कस्मिन् पदे सप्तमी विभक्तिः अस्ति?
Q.'जगति' शब्दरूपं स्यात्-
Q. अधोलिखितेषु 'हरि' शब्दस्य पञ्चमी विभक्तेः रुपं नास्ति-
Q. 'भूभृत्' शब्दस्य षष्ठीविभक्तिबहुवचनस्य रूपं किम् ? -
Q.'आत्मन्' शब्दस्य द्वितीयाविभक्तेः बहुवचनस्य रूपं किम् ? -
Q. 'जगत्' शब्दस्य द्वितीया बहुवचने रूपमस्ति-
Q. 'गुरु' शब्दस्य द्वितीयाद्विवचने रूपं भवति-
Q. वारि शब्दस्य पञ्चमी-एकवचने रूपमस्ति-
Q.'लता' शब्द का चतुर्थी एकवचन है
Q. अत्र कस्मिन् पदे द्वितीया विभक्तिः प्रयुक्ता ?
Q. शब्दरूपेषु' आत्मनः' पदमस्ति
Q. 'पित्रा', पितृ शब्द के किस विभक्ति एवं वचन का रूप है?
Q. 'नदी' शब्द से सप्तमी विभक्ति एकवचन में रूप बनेगा
Q. 'राम' शब्द के तृतीया एकवचन का रूप होता है-
Q गुरूणाम् इत्यत्र का विभक्तिः अस्तिः
Q.'भूभृत्' शब्दस्य द्वितीया बहुवचनमस्ति-
Q. 'मनस्' शब्दस्य पञ्चम्येकवचने रूपं भवति-
Q. 'भवत्' शब्दस्य द्वितीयाबहुवचने रूपमस्ति
Q. ' धेनु' शब्दस्य तृतीया एकवचनमस्ति