Q. 'पितृ' शब्द का सम्बोधन एकवचन रूप होगा-
Q. 'बालक' शब्द तृतीया विभक्ति, बहुवचन का रूप है-
Q. 'दिशः' शब्दरूप का वचन है-
Q.'नदीनदादिभिः' इत्यत्र का विभक्तिः?
Q. 'रमा' शब्द का चतुर्थी, एकवचन रूप है-
Q.'यशः' इत्यत्र का विभक्तिः अस्ति
Q.'कन्या' शब्द पञ्चमी, एकवचन का रूप है-
Q. 'राजसु' शब्दस्य मूलशब्दः अस्ति -.
Q.'मधु' शब्दस्य नपुंसकलिंग-द्वितीयाद्विवचने रूपमस्ति-
Q.'नदी' शब्दस्य षष्ठीएकवचने रूपमस्ति
Q. 'पितृ' शब्दस्य तृतीयाएकवचने रूपमस्ति-
Q.'दिशि' इत्यस्मिन् पदे का विभक्तिः ? किम् वचनं च?
Q.'नद्यः' शब्द में विभक्ति और वचन है-
Q. 'जगतः' इत्यत्र का विभक्ति ?
Q. 'तीर्थयात्रायै' इत्यस्य का विभक्तिः?
Q. 'सखि' शब्दस्य चतुर्थीएकवचने रूपमस्ति
Q.'मनस्' शब्दस्य नपुंसकलिंग-तृतीयाएकवचने रूपमस्ति-
Q. 'मति' शब्दस्य द्वितीयाबहुवचने रूपमस्ति
Q.'राज्ञाम्' इत्यत्र का विभक्तिः अस्ति ?
Q.पितॄन 'शब्द में विभक्ति और वचन है-