Q.'पितृ' शब्द सप्तमी एकवचन का रूप है-
Q. 'बालक' शब्दस्य तृतीयैकवचने रूपम भवति-
Q.'त्रि' शब्दस्य स्त्रीलिङ्गे प्रथमाविभक्तेः बहुवचने रूपं भवति-
Q. 'मुनि' शब्दस्य षष्ठी बहुवचने रूपं भवति-
Q.' वारि' शब्दस्य तृतीयायाः रूपमस्ति
Q. 'हरि' शब्दस्य द्वितीया विभक्ति बहुवचने रूपं भवति-
Q. 'गुरवे ' इति रूपमस्ति-
Q. 'भानुना' में विभक्ति है -
Q. 'सरित्' शब्द का प्रथमा के बहुवचन में रूप है-
Q. 'पितृ' शब्दस्य द्वितीया बहुवचने रूपं भवति-
Q.'नदी 'शब्दस्य द्वितीया विभक्तेः बहुवचने रूपं भवति-
Q. 'पितृ' शब्दस्य षष्ठी बहुवचने रूपं विद्यते-
Q.'पञ्चन्' शब्द का द्वितीया बहुवचन में रूप है-
Q "स्मृति" इत्यस्मिन् पदे का विभक्तिः ? किं वचनं च?
Q. 'मनस्' शब्द का द्वितीया बहुवचन में रूप है-
Q. धिक् एतं *पापात्मानं* यः प्राणिनः हन्ति । * रेखाङ्किते पदे का विभक्तिः?
Q.'नदी' शब्दस्य चतुर्थी विभक्ति एकवचने रूपं भवति-
Q. 'लता' शब्दस्य सप्तमी बहुवचने रूपं भवति-
Q. 'नदी 'शब्दस्य द्वितीया विभक्तेः बहुवचने रूपं भवति-