Q. 'सभायाम्' इत्यत्र का विभक्तिः ?
Q. 'आत्मन्' शब्दस्य सप्तम्याः रूपमस्ति
Q.'आत्मन्' शब्दस्य षष्ठी विभक्तौ द्विवचने रूपमस्ति-
Q. 'भूभृत्' शब्दस्य प्रथमा विभक्तौ बहुवचने रूपमस्ति-
Q.अधोलिखितेषु तृतीया बहुवचनान्त रूपमस्ति-
Q. "राजानः" इत्यत्र का विभक्तिः?
Q. 'शतप्रतिशतम् अङ्कान् गणितविषये प्राप्तवान्।' अस्मिन् वाक्ये बहुवचनान्तं पदं किम् अस्ति?
Q. 'जगतः' इत्यत्र का विभक्तिः?
Q. 'भवती' शब्दस्य रूपमस्ति
Q. 'सखि' शब्दस्य प्रथमा विभक्तौ एकवचने रूपमस्ति-
Q. 'मातृशक्तेः' इत्यत्र का विभक्तिः ?
Q.' स्त्री' शब्दस्य चतुर्थी विभक्तौ एकवचने रूपमस्ति-
Q. 'भवता' इत्यत्र का विभक्तिः अस्ति-
Q.अधोलिखितेषु एकवचनस्य रूपमस्ति-
Q.आत्मनः पवित्रार्थं स्त्रानं कुर्वन्ति। रेखाङ्कितपदे विभक्तिरस्ति-
Q. 'मधु' शब्दस्य षष्ठी विभक्तौ द्विवचने रूपमस्ति-
Q 'रमा' शब्दस्य सप्तमीविभक्तौ बहुवचने रूपमस्ति-
Q. 'गरीयस्' शब्दस्य षष्ठीविभक्तौ एकवचने रूपमस्ति-
Q."स्थापत्यदृष्टया विश्वप्रसिद्धं रणकपुरजैनमन्दिरं विद्यते"। अत्र रेखांकितपदे वचनम् अस्ति -
Q. 'स्वसृ' शब्दस्य पञ्चमीविभक्तौ बहुवचने रूपमस्ति-