Q.'राज्ञाम्' इत्यत्र का विभक्तिः अस्ति ?
Q. 'पितृ' शब्द का सम्बोधन एकवचन रूप होगा-
Q. 'मति' शब्दस्य द्वितीयाबहुवचने रूपमस्ति
Q. अत्र कस्मिन् पदे द्वितीया विभक्तिः प्रयुक्ता ?
Q.'जगति' शब्दरूपं स्यात्-
Q. 'पितृ' शब्दस्य तृतीयाएकवचने रूपमस्ति-
Q. वारि शब्दस्य पञ्चमी-एकवचने रूपमस्ति-
Q. 'जगत्' शब्दस्य द्वितीया बहुवचने रूपमस्ति-
Q. 'गरीयस्' शब्दस्य षष्ठीविभक्तौ एकवचने रूपमस्ति-
Q.'नदी 'शब्दस्य द्वितीया विभक्तेः बहुवचने रूपं भवति-
Q. 'हरि' शब्दस्य द्वितीया विभक्ति बहुवचने रूपं भवति-
Q. 'राजसु' शब्दस्य मूलशब्दः अस्ति -.
Q.'लता' शब्द का चतुर्थी एकवचन है
Q. ' धेनु' शब्दस्य तृतीया एकवचनमस्ति
Q. 'स्वसृ' शब्दस्य पञ्चमीविभक्तौ बहुवचने रूपमस्ति-
Q. 'नदी 'शब्दस्य द्वितीया विभक्तेः बहुवचने रूपं भवति-
Q. 'आत्मन्' शब्दस्य सप्तम्याः रूपमस्ति
Q. 'गुरु' शब्दस्य द्वितीयाद्विवचने रूपं भवति-
Q. 'भवती' शब्दस्य रूपमस्ति
Q.'भूभृत्' शब्दस्य द्वितीया बहुवचनमस्ति-
Q. 'तीर्थयात्रायै' इत्यस्य का विभक्तिः?
Q.'पितृ' शब्द सप्तमी एकवचन का रूप है-
Q. कस्मिन् पदे सप्तमी विभक्तिः अस्ति?
Q. 'जगतः' इत्यत्र का विभक्ति ?
Q. 'भूभृत्' शब्दस्य प्रथमा विभक्तौ बहुवचने रूपमस्ति-
Q. शब्दरूपेषु' आत्मनः' पदमस्ति
Q. 'रमा' शब्द का चतुर्थी, एकवचन रूप है-
Q. 'पित्रा', पितृ शब्द के किस विभक्ति एवं वचन का रूप है?
Q.'यशः' इत्यत्र का विभक्तिः अस्ति
Q गुरूणाम् इत्यत्र का विभक्तिः अस्तिः
Q 'रमा' शब्दस्य सप्तमीविभक्तौ बहुवचने रूपमस्ति-
Q. 'बालक' शब्दस्य तृतीयैकवचने रूपम भवति-
Q. 'सरित्' शब्द का प्रथमा के बहुवचन में रूप है-
Q. 'मुनि' शब्दस्य षष्ठी बहुवचने रूपं भवति-
Q. 'भूभृत्' शब्दस्य षष्ठीविभक्तिबहुवचनस्य रूपं किम् ? -
Q. 'नदी' शब्द से सप्तमी विभक्ति एकवचन में रूप बनेगा
Q. 'पितृ' शब्दस्य षष्ठी बहुवचने रूपं विद्यते-
Q. 'मनस्' शब्द का द्वितीया बहुवचन में रूप है-
Q.' स्त्री' शब्दस्य चतुर्थी विभक्तौ एकवचने रूपमस्ति-
Q.'कन्या' शब्द पञ्चमी, एकवचन का रूप है-
Q.'त्रि' शब्दस्य स्त्रीलिङ्गे प्रथमाविभक्तेः बहुवचने रूपं भवति-
Q.'नदीनदादिभिः' इत्यत्र का विभक्तिः?
Q.'मनस्' शब्दस्य नपुंसकलिंग-तृतीयाएकवचने रूपमस्ति-
Q.'दिशि' इत्यस्मिन् पदे का विभक्तिः ? किम् वचनं च?
Q.'आत्मन्' शब्दस्य द्वितीयाविभक्तेः बहुवचनस्य रूपं किम् ? -
Q. 'पितृ' शब्दस्य द्वितीया बहुवचने रूपं भवति-
Q. 'लता' शब्दस्य सप्तमी बहुवचने रूपं भवति-
Q. 'भानुना' में विभक्ति है -
Q. 'बालक' शब्द तृतीया विभक्ति, बहुवचन का रूप है-
Q.'पञ्चन्' शब्द का द्वितीया बहुवचन में रूप है-
Q. 'मधु' शब्दस्य षष्ठी विभक्तौ द्विवचने रूपमस्ति-
Q.'नदी' शब्दस्य षष्ठीएकवचने रूपमस्ति
Q. 'सखि' शब्दस्य प्रथमा विभक्तौ एकवचने रूपमस्ति-
Q. 'गुरवे ' इति रूपमस्ति-
Q.'नद्यः' शब्द में विभक्ति और वचन है-
Q. 'दिशः' शब्दरूप का वचन है-
Q. 'भवत्' शब्दस्य द्वितीयाबहुवचने रूपमस्ति
Q.' वारि' शब्दस्य तृतीयायाः रूपमस्ति
Q "स्मृति" इत्यस्मिन् पदे का विभक्तिः ? किं वचनं च?
Q. अधोलिखितेषु 'हरि' शब्दस्य पञ्चमी विभक्तेः रुपं नास्ति-
Q.'आत्मन्' शब्दस्य षष्ठी विभक्तौ द्विवचने रूपमस्ति-
Q.पितॄन 'शब्द में विभक्ति और वचन है-
Q.'मधु' शब्दस्य नपुंसकलिंग-द्वितीयाद्विवचने रूपमस्ति-
Q. 'सखि' शब्दस्य चतुर्थीएकवचने रूपमस्ति
Q. धिक् एतं *पापात्मानं* यः प्राणिनः हन्ति । * रेखाङ्किते पदे का विभक्तिः?
Q.'नदी' शब्दस्य चतुर्थी विभक्ति एकवचने रूपं भवति-
Q. 'मनस्' शब्दस्य पञ्चम्येकवचने रूपं भवति-
Q. 'राम' शब्द के तृतीया एकवचन का रूप होता है-