All Competition Exam

All Competition Exam

समास का REVISION

Welcome to your समास का REVISION

Q. "स्वजननीजनकौ" पदेऽस्मिन् कः समासः?

Q. "हरिश्च हरश्च" इत्यत्र समस्तपदं वर्तते |

Q.'सुमद्रम्' पद में समास है-

Q. 'यूपदारू' पद में समास है-

Q."शक्तिम् अनतिक्रम्य" इत्यत्र समस्तपदं सूचयत

Q. "त्रयाणां लोकानां समाहारः" समस्तपदं वर्तते

Q.'भवन्ति नम्रास्तरवः फलोद्गमैः' इत्यत्र विशेष्यपदं किम् ?

Q.'नित्यव्यया' इत्यत्र समास कः ?

Q.समस्तपद 'रूपवद्भार्यः' का विग्रह होगा-

Q. 'अन्धकारावृतम्' इत्यत्र समासविग्रहः अस्ति-

Q. 'अन्धकारावृतम्' इत्यत्र समासविग्रहः अस्ति-

Q. प्रायेणोभयपदार्थप्रधानो समासः भवति-

'विश्वभाषा' इत्यत्र समासविग्रहः वर्तते-

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to Top