All Competition Exam

All Competition Exam

Model paper 28.01.2025

Welcome to your Model paper 28.01.2025

1. 
संज्ञा सर्वनामशब्दानां विशेषतावाचक पदानि उच्यन्ते ।

2. 
बालकाय स्वादिष्टानि मोदकानि रोचन्ते । इत्यस्मिन् वाक्ये विशेषणपदं किम्

3. 
निपुणः अध्यापकः पाठं पाठयति। अत्र विशेष्य पदं किमस्ति?

4. 
Q.'कन्या' शब्द पञ्चमी, एकवचन का रूप है-

5. 
पंच, त्रयः , नव, एक इत्यादि विशेषणानि सन्ति

6. 
तदा तु विचित्रा जगतः गतिः स्यात् । अस्मिन् वाक्ये विशेषणपदम् किम्

7. 
उद्याने सुन्दराणि पुष्पाणि सन्ति। वाक्ये विशेषण पदं किम्

8. 
" सर्वदा सत्यम् वच: वक्तव्यम् " इत्यस्मिन् वाक्ये विशेष्य पदों किम्

9. 
तदा तु विचित्रा जगतः गतिः स्यात् । अस्मिन् वाक्ये विशेषणपदम् किम्

10. 
'इदं नगरं भारतस्य पेरिसनाम्ना प्रसिद्धम् ' इति वाक्येन विशेषणपदं किम्?

11. 
'शरत् -प्रसन्नं सलिलं चकास्ति ' इत्यत्र विशेष्य पदों किम्

12. 
'भारतस्य गौरवं सर्वप्राचीनं वर्त्तते।' अस्मिन् वाक्ये विशेषणपदं विद्यते -

13. 
वैदेशिकाःश अपि चकिताः भवन्ति'। इत्यस्मिन् वाक्ये विशेष्यपदम् अस्ति-

14. 
'सर्वेषां भारतीयानाम्' इत्यत्र रेखांकित पदं किम्। (रेखांकित पदं "भारतीयानाम्"))

15. 
कृष्णः काकः वाक्यांशे विशेषण पदं किम्

16. 
संज्ञा सर्वनामशब्दानां विशेषतावाचक पदानि उच्यन्ते ।

17. 
अयम् बालकः पुस्तकं पठति । इत्यस्मिन् वाक्ये विशेषणपदं अस्ति

18. 
श्वेत: , कृष्णः , सुन्दरः , उत्तमः , इत्यादि विशेषणानि सन्ति

19. 
'तत्र एक श्रेष्ठः भैरवानन्दः नाम योगी निवसति स्म।' अत्र वाक्ये विशेषयपदं किम्?

20. 
'बृहत्तमं पुस्तकालयम् ' अत्र पुस्तकालयं इति किम् ?

21. 
गणमान्याः राजनायिकाः सम्मिलिताः भवन्ति। अस्मिन् वाक्ये विशेष्यपदं अस्ति

22. 
वीराणां सुदीर्घा परम्परा विद्यते -इत्यस्मिन वाक्ये विशेष्य पदम् किम्

23. 
न्यूनम् , अधिकम्, परिमित ,योजनम् इत्यादि विशेषणानि सन्ति

24. 
'सम्पूर्णम् आपन्मूलकमिदं मद्यपानं त्यजन्तु' वाक्ये विशेष्यपदं किम्

25. 
'भवाच्छेदस्त्र्यम्बकपादपांसव: ' में 'भवाच्छेद : ' किसका विशेषण है

26. 
उत्तमानां छात्राणां कृते अतिथयः पुरस्कारान् दास्यन्ति। अस्मिन् वाक्ये विशेष्यपदं किमस्ति

27. 
'बृहत्तमं पुस्तकालयम् ' अत्र पुस्तकालयं इति किम् ?

28. 
'श्रवणकुमारः आज्ञाकारी पुत्रःआसीत्' अत्र विशेषणं अस्ति

29. 
'शिलासु कृष्णासु न ते हि मृग्याः' इत्यत्र विशेषणपदम् किम्

30. 
नीलोत्पलम् इत्यत्र विशेषणपदम् अस्ति

31. 
यदि विशेष्य पदे पुल्लिंगम् , तर्हि विशेषणपदे...….........!

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to Top