1.
संज्ञा सर्वनामशब्दानां विशेषतावाचक पदानि उच्यन्ते ।
2.
बालकाय स्वादिष्टानि मोदकानि रोचन्ते । इत्यस्मिन् वाक्ये विशेषणपदं किम्
3.
निपुणः अध्यापकः पाठं पाठयति। अत्र विशेष्य पदं किमस्ति?
4.
Q.'कन्या' शब्द पञ्चमी, एकवचन का रूप है-
5.
पंच, त्रयः , नव, एक इत्यादि विशेषणानि सन्ति
6.
तदा तु विचित्रा जगतः गतिः स्यात् । अस्मिन् वाक्ये विशेषणपदम् किम्
7.
उद्याने सुन्दराणि पुष्पाणि सन्ति। वाक्ये विशेषण पदं किम्
8.
" सर्वदा सत्यम् वच: वक्तव्यम् " इत्यस्मिन् वाक्ये विशेष्य पदों किम्
9.
तदा तु विचित्रा जगतः गतिः स्यात् । अस्मिन् वाक्ये विशेषणपदम् किम्
10.
'इदं नगरं भारतस्य पेरिसनाम्ना प्रसिद्धम् ' इति वाक्येन विशेषणपदं किम्?
11.
'शरत् -प्रसन्नं सलिलं चकास्ति ' इत्यत्र विशेष्य पदों किम्
12.
'भारतस्य गौरवं सर्वप्राचीनं वर्त्तते।' अस्मिन् वाक्ये विशेषणपदं विद्यते -
13.
वैदेशिकाःश अपि चकिताः भवन्ति'। इत्यस्मिन् वाक्ये विशेष्यपदम् अस्ति-
14.
'सर्वेषां भारतीयानाम्' इत्यत्र रेखांकित पदं किम्। (रेखांकित पदं "भारतीयानाम्"))
15.
कृष्णः काकः वाक्यांशे विशेषण पदं किम्
16.
संज्ञा सर्वनामशब्दानां विशेषतावाचक पदानि उच्यन्ते ।
17.
अयम् बालकः पुस्तकं पठति । इत्यस्मिन् वाक्ये विशेषणपदं अस्ति
18.
श्वेत: , कृष्णः , सुन्दरः , उत्तमः , इत्यादि विशेषणानि सन्ति
19.
'तत्र एक श्रेष्ठः भैरवानन्दः नाम योगी निवसति स्म।' अत्र वाक्ये विशेषयपदं किम्?
20.
'बृहत्तमं पुस्तकालयम् ' अत्र पुस्तकालयं इति किम् ?
21.
गणमान्याः राजनायिकाः सम्मिलिताः भवन्ति। अस्मिन् वाक्ये विशेष्यपदं अस्ति
22.
वीराणां सुदीर्घा परम्परा विद्यते -इत्यस्मिन वाक्ये विशेष्य पदम् किम्
23.
न्यूनम् , अधिकम्, परिमित ,योजनम् इत्यादि विशेषणानि सन्ति
24.
'सम्पूर्णम् आपन्मूलकमिदं मद्यपानं त्यजन्तु' वाक्ये विशेष्यपदं किम्
25.
'भवाच्छेदस्त्र्यम्बकपादपांसव: ' में 'भवाच्छेद : ' किसका विशेषण है
26.
उत्तमानां छात्राणां कृते अतिथयः पुरस्कारान् दास्यन्ति। अस्मिन् वाक्ये विशेष्यपदं किमस्ति
27.
'बृहत्तमं पुस्तकालयम् ' अत्र पुस्तकालयं इति किम् ?
28.
'श्रवणकुमारः आज्ञाकारी पुत्रःआसीत्' अत्र विशेषणं अस्ति
29.
'शिलासु कृष्णासु न ते हि मृग्याः' इत्यत्र विशेषणपदम् किम्
30.
नीलोत्पलम् इत्यत्र विशेषणपदम् अस्ति
31.
यदि विशेष्य पदे पुल्लिंगम् , तर्हि विशेषणपदे...….........!